________________
जपविधानवर्णनम् अन्वेषणमंग्गुल्या मुखवास प्रपूरणं । शिरः कंठे प्रावरणं वाससादोः प्रसारणं ॥ ६ ॥ शिरः प्रच्छादनं शिल्पकरणं चोपचर्वणं । सूक्ष्मजंत्तु प्रहननं मालाधानं तथैव च ॥ ७ ॥ क्रोधनं दुष्क्रियाध्यानं कर्माण्यस्यदपिदृशं । भवंति कर्माण्येतानि जप नाशकराणि च ॥ ८ ॥ पापरुपापोरूपाप जनाभूतिसुरार्चका । एषानिशामनंचैक भापणं जपनाशकृत् ॥६॥ भत्ति कर्माण्येतानि यदिचेत्तु प्रमादतः । प्रक्षाल्य चरणाहस्ती आचम्य च यथाविधिः ॥१०॥ प्राणायाम त्रयं कृत्वा सबितारं विलोक्य च । नमस्कृत्य ततोधीमान्जपशेपन समाचरेत् ॥११॥ एवं सर्वविधि ज्ञात्वा जपं कुर्याद्विजोत्तमः । तत्तदुक्तफलं सम्यक् प्राप्नुयास्नेहमानवः ॥१२॥ ॥ इति श्रीभारद्वाजस्मृती जपविधानवर्णनं
नामाष्टमोऽध्यायः ।।