SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ३१३६ भारद्वाजस्मृतिः । यदाक्षराभिधानाना वलयोनियमोत्र नः | स्मृतिष्यर्थं प्रगृहिय्यादर्धमेव प्रयोजनं ॥१२२॥ आगमेषु पुराणेषु स्मृतिष्विकदासु च । अर्थमेव तु गुहिय्यान्न च शब्दविचारयेत् ॥१२३॥ ॥ इति श्रीभारद्वाजस्मृतौजपमालायाःविधानकथनंनाम सप्तमोऽध्यायः॥ अथ अष्टमोऽध्यायः जपेनिषिद्धकर्मवर्णनम् जपेनिषिद्धकर्माणि यानि वक्ष्यामितान्यहं । निषिद्धकर्मकरणान्निपिध्यति जपोकृतः ॥ १॥ तस्मात्सर्वप्रकारेण जपकर्माणि बुद्धिमान् । निषिद्धानिह कर्माणि कदाचिदपि नाचरेत् ॥२॥ पादप्रसारणं वार्तामालोकन विजृ भणि । जुह्वाप्रसारणंश्वापः नखच्छेदन ताडनं ।। ३ ।। भुजाद्यास्फालनं रज्जुकरणं तृगदंशनं । क्षुददिष्टिवनं गात्रचलनं केशबंधनं ॥४॥ अधरस्पर्शनं दत्तकर्षणं देहकंप्पनं । .. आस्फोटनं प्रहासीन शयनं परिवीक्षणं ॥ ५ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy