SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ जपमालायाःप्रतिष्ठाविधिवर्णनम् ३१३५ कलीत्वैवायशुचिस्नाने द्विजन्मात्र विनिक्षिपेत् । अम्याक्षमालयैतानि मंत्राणि च जपेद्बुधः ॥११।। नान्येषामन्यमंत्राणां जपकर्माथमर्पयेत् । श्लेष्मरक्तसुरामांस विण्मूत्रोच्चिष्टकिकसैः॥११२।। कपालनखकेशैश्च पतितैरंत्यजैरपि । उदक्याकाकविटकोढ़खरपादायुथश्वभिः ॥११३।। शाखारंडकदोषज्ञ देवाजवमहाहिभिः । जपमाला यदिस्पृष्टा तां तथैव परित्यजेत् ।।११४|| अज्ञातपूर्वगणिका पंचवीसूतिकारुचिः । याताभिरपि संस्पतिष्ठां त्यजेदक्षस्यजं बुधः॥११॥ तयैवाक्षनृजानित्या जपेत्सर्वार्थसिद्धये । दोषदुष्टाक्षमालांत्तं महानद्यां ह्रदेथवा ॥११६।। पुण्यतीर्थथवा विप्रो मंत्रैणैव प्रचिक्षिपेत् । समुद्रं गच्छस्वाहेति मंत्रमेतदुदीरयत् ॥११७।। गंधपुष्पार्चितैः साधं मालामंत्रेण निक्षिपेत् । रुद्राक्ष पुत्रजीवाज्ज बीजदर्भ जपस्रज ॥११८॥ दुःसृष्टि दोषविज्ञयो न तु रत्नजपस्रजे। पुनरेवं विधानेन संवाद्याक्षस्रजस्ततः ॥११॥ यदिच्छेदोष संस्पृष्टि भवेद्रनजपस्रज । पुनरेवं प्रतिष्ठाप्य जपेदक्षप्रजातया ॥१२०॥ प्रतिष्ठा कीर्तन्नाध्यायः ममाख्यातो जपस्रजः। न यस्य कस्यचिद्देय दातव्यं सद्विजन्मने ॥१२१।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy