SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ३१ ३४ भारद्वाजस्मृतिः भ्रामयित्वा पुनर्वक्त्रमारभ्य च जपेत्पुनः । अयमेवसमाख्यातः जपमाला विधिक्रमः ॥१०॥ एकादिपंचपर्यंत्तं कनिष्ठाद्व-यगुलिक्रमात् । संकोदयेत्ततोविद्वान्यथापूर्व प्रसारयेत् ॥१०॥ अनेन जपसंख्यास्यात्क्रमेणैव जपस्य तु । एकः स संख्या वामहस्ते दक्षिणेन तथाक्रमात् ॥१०२।। तत्रापि दशसंख्याया शतसंख्येति च स्मृतः । जपांग्गुलिक्रमेणोक्तो लेखाक्रममधोच्यते ॥१०३।। मध्यांग्गुले ध्यरेखां समारभ्य प्रदक्षिणं । अनामिकांतरेखांत्तं अंग्गुष्ठेन यथाक्रमं ॥१०४।। स्पृष्ट्वा द्वादशसंख्याना:नवारेण तत्पुनः । एवं रेखाक्रमजपः प्रस्पष्टः"प्रकाशितः ॥१०॥ एतत्समस्तं विज्ञाय यो जपेद्विजसत्तमः । सर्वपापविनिर्मुक्तः सर्वान्कामानवाप्नुयात् ॥१०६।। इहलोके सुखी भूत्वा प्राप्नुयात्परमं पदम् । प्रणवव्याहृतिः सप्तगायत्रिं वैदिकान्मनून् ॥१०७|| विनानन्यान्जपेन्मात्राननयाजपमालया। गुर्वलाभे स्वयंवापि प्रतिष्ठाप्यजपस्रजं ॥१०८।। अनेनविधिना विप्रा जपेदक्षस्रजातया । वामनेनस्पृशेन्मालां करेण ब्राह्मण कचित् ॥१०६।। करेकंठेथवास्कन्धे धारयेन्नकदाचन । जपखजातयानित्य जपकाले जपः शुचिः ॥११०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy