________________
जपमालायाःप्रतिष्ठाविधिवर्णनम् ३१ ३३ आवेष्ट्यस्थाप्य गायाः मंडलांबुजमध्यमे । निधायमालिकां गंध तंड्डुल प्रसवैथुजेत् ।।८।। धूपदीपं च तद्वाथ स्वस्यदक्षिणपाणिना । स्पृशन्जपेञ्च प्रणवं अष्टोत्तरशतं द्विजः ॥१०॥ ततस्तदैव गायत्रिं अष्टोत्तरशतं जपेत् । पायसं स गुडाहरं अनेकापूपभक्षणं ॥६॥ तत्वानिवेद्य गायत्र्या ततः स्तांबूलमुत्तमं । स्वगृह्य क्तविधानेन कुर्यादग्निमुखं ततः ॥६२।। तस्यचेशानदिग्भागे हावयेत्समुदाधिकैः । प्रत्येकसमिदंदनाखैः तिलैश्चाष्टोत्तरंशतं ॥१३॥ गायत्र्याजुहुयाद्धीमान् प्रणवव्याहृति पूर्वया । अलाभेष्टाविंशतिर्वा द्रव्याणां जुहुयात्ततः ॥६४॥ ततो जयादीन्जुहुयात् सर्पिषा सर्वसिद्धये। प्रायश्चिताहु तिहृत्वा कुर्यात्पूर्णाहुतिं ततः ॥६॥ ततः प्रदक्षिणं कृत्वा दंडवत्प्रणिपत्य च । ततोर्चयेत्स्वस्यगुरुगंध प्रसवतंडुलैः ॥६६॥ ततः सद्भक्तितोदद्याद्वस्त्रहोमांग्गुलिय्यकं। विषामलाभेभक्तश्चेद्यथाशक्ति समार्चयेत् ॥१७॥ ततोदंडनमस्कारं कुर्वीत द्विजसत्तमः । एवमक्षसजाधीमान् प्रतिष्ठाप्य यथाविधि ॥१८॥ गुरुहस्तेनलब्धेन तयामालिकया जपेत् । . मुखमारभ्यवृष्टात्तं जप्त्वापश्चात्प्रदक्षिणं ॥६६।।