SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ३१ ३२ - भारद्वाजस्मृतिः एतद्रव्यैस्तुविधिवत् स्नापयेदक्षमालिकां । द्रव्याभिमंत्रिणे मंत्रं प्रणवस्यमुदाहृतः ॥७॥ अष्टोत्तरशतंरूपं मंत्रावृत्तिरुदीरिता। कलशानां समस्तानामभिमंत्रविदौबुधैः ।।७।। आपोहिष्टादिभिभत्रैः स्त्रीभिः प्राङ्मार्जयेद्बुधः । हिरण्यवर्णइत्याद्वैः चतुर्भिस्तदनंतरं ।।८०॥ पावमानानुपाकेन ततः सकुशवादिभिः । प्राणवाष्टशतेनाभिमंत्रितेनांभसा ततः॥८॥ स कूर्चाक्षतवलयमभिषिचेद्विजोत्तमः । गायाष्टशतेनाभिमंत्रे तेनांभसा ततः ।।८२॥ अभिषिचेत्तु सद्गंधं कूर्चेन च जपस्रजं । होमपात्रेथवादौ मृण्मयेतदनंतरं ॥३॥ आलिप्यं चंदनेनाथ पद्मपुष्पाणि लिखेत् । प्रणवं पंकजेध्यायेतत्पादं कणिकांतरे ।।४।। सवितुः शक्रदिकृत्रे वरेण्यं वन्हिदिग्दले। भर्गोयमककुत्पत्रे देवस्यनैतेदले ॥८॥ प्रत्यग्दले धीमही च धिनः पावनादिग्दलै । धियस्सोमदिग्दले कुद्रदिग्दलेन प्रचोदयात् ॥८६॥ सर्वत्रैवंहृदाध्यायन् पद्मपीठं प्रकल्प्य च । ततस्तत्पद्मपीठस्य मध्येतत्कर्णिकोपरे ॥८॥ कुशकूर्च यथा पूर्व प्रक्षिपेद्विजसत्तमः । तन्मध्येनववस्त्रेण शुक्लेन जपमालिका ॥८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy