________________
जपमालायाःप्रतिष्ठाविधिवर्णनम ३१३१ वन्ध्या नवप्रसूता च न योग्या गव्य संग्रहे । गोमूत्रं प्राग्दलेज्यस्य स्थापयेत्कलशंस्थित ।।६७॥ गोमयांब्बु तथा विद्वान् स्थापयेदक्षिणेगले । पिय्यार्षपश्चिमदले तथैव स्थापयेदध ॥६८।। उदग्धलेदधिस्थाप्य पूर्ववन्मध्यमेघृतं । तद्वत्साप्य च तेष्वंत्तः गंधपुष्पाक्षतानि च ॥६६।। कुशकु_निजत्वाध मंत्रयेत्तान्पृथक् पृथक् । स्थापयेन्नारिकेलांब्यु तथा स्वाहोशादिग्दले ||७०।। तथैव स्थापयेद्धीमान् क्षिपेन्नितिदिग्दले । कुशांब्बुवायुदिक्यत्रे स्थापये प्रथमोक्तवत् ।।७१।। गंधतोयं तथैवेशदिग्दले प्रविनिक्षिपेत् । पूर्ववत्तेषु सर्वेषु गंधादिनपि निक्षिपेत् ॥७२॥ एतान्यप्यभिमंाध धूपदीपौ प्रदापयेत् । ततस्तदधिदेवान्नुकलशस्थापने क्रमात् ॥७३॥ तत्तत्कलशपात्रेषु गंधपुष्पादिभिवर्जयेत् । रविसोमाग्निवागीश शुक्रांगारवृषेश्वराः ॥७४॥ सरस्वतीचेत्या ताः गोमूत्रात्यधिदेवताः। गायल्चैवगोमूत्रं गंधद्वारेति गोमयं ।।७।। आप्यायत्वेति च क्षीरं दधिक्रा पुण्नतोदधि । आज्यमशुक्रमसीत्येवं गाया नारिकेलकं ॥७॥ मधुवाताऋतयिति देवस्यत्वेतिदर्भकं । गायत्रैव च गंधांब्बुस्नानमंत्राण्यमूनि वै ॥७७।।