________________
विधवाया:दत्तकपुत्रस्वीकारेऽनधिकारित्ववर्णनम् २०१६ दम्पत्योरेव नान्यस्य यतेर्वा ब्रह्मचारिणः । अकलत्रस्थतत्सामीप्याकलत्रस्य वा तथा ॥१८८॥ विधवाया नाधिकारः प्रदानग्रहणेऽपि वा। वानप्रस्थस्याशुचेर्वानुपनीतेः कदाचन ॥१८॥ तद्वत्सूतकिनश्चापि वतिनोनाधिकारता। विक्रीतः कथितश्चैवं पितृभ्यां ताशैरपि ॥१६॥ निर्वाहकेण ज्येष्ठेन पितृव्येण तथैव च। पितामहेन तत्पन्या तथा मातामहेन च ॥१६॥ स्वयं क्रीतश्च कथितः पुत्रः कृत्रिमसंज्ञिकः । स्वयंदत्तस्तु दत्तात्मा स्वपोषणपरः खलः ॥१२॥ सहोढजस्तथाप्यन्यः पुत्रः शास्त्रैकनिन्दितः। गर्भविनोन्यङ्गहेतुः पितृणां नरकप्रदः ॥१६॥ स कानीनः पुनरपि स्वगोत्रेण समुद्भवः । अतिपापी स चण्डालादधिकोऽश्चाव्य एव सः॥१४॥ स्मरणीयो न वाच्योऽयं वंशमज्जनकारकः । अपुत्रेण परक्षेत्रे नियोगोत्पादितस्सुतः ॥१६॥ उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः । हैन्यन्यङ्गकनिलयः पुत्रोऽयं कश्चनस्मृतः ॥१६६॥ पितृभ्यां यस्समुत्सृष्टः महादोषसमुद्भवः । प्राइकेण स्वीकृतो यः सोपविद्ध इतीरितः ॥१६॥ त एते निखिलाः पुत्राः सूत्रकारैर्महात्मभिः । दुःखादनङ्गीकृताःस्युः महान्यायैकसंभवाः ॥१८॥