________________
२७१८
लोहितस्मृतिः. तुच्छेन येनकेनापि भर्तृरूपेण सङ्गता । तज्जायापतिभावं च पश्यतां धारयन्त्यपि ॥१७६।। ""तं चापि तनयं स्वीकृत्य च ततः पुनः । पालयन्त्यपि निर्दुटपुत्रवत्पृथिवीतले ॥१८०॥ साध्वीषु च सतीष्वेवाहं काचिदिति वादिनी। स्वसुताना सत्कुलेषु बहुकाले गते शनैः ॥१८१।। दूरदेशस्थितैबन्धुजातै बन्ध्यमायया । विद्यमानातिचपला तेन पुत्रेण सत्कुलान् ॥१८२॥ महात्मनो नाशयन्ती तत्पुत्रस्तादृशो ह्ययम् । कानीनस्त्वपरः पापी निन्दितो ब्राह्मणोत्तमैः ।।१८३।। अक्षतायां क्षतायां च जातौ भगौ मतौ। तौ चापि निन्दितौ पापौ पुत्रबाटो प्रकीर्तितौ ॥१८४॥ अकीर्तिकारको बन्धुजनानां दूषितौ खलौ।। अतिनैच्यं गतौ हेयौ धर्मशास्त्रप्रदूषितौ ॥१८॥ पितृदोषैकजननौ न योग्यौ यस्य कस्यचित् ।
॥ दत्तस्थौरससमभागः॥ दत्तः पितृभ्यां दत्ताख्यः सापेक्षाभ्यां च सद्विधः । तथैव निरपेक्षाभ्यां तत्राद्यस्तु तुरीयभाक् । तत्तो यो निरपेक्षाभ्यां सकाशात्पालकस्य वै ॥१८६।। सोऽयं वै समभागी स्यात्पश्चाजातौ रसेन वै । दम्पत्योरेव तहानेऽधिकारस्तत्प्रतिग्रहे ॥१८७।।