________________
॥ श्रीगणेशाय नमः॥
* आङ्गिरसस्मृतिः *(२)
पूर्वाङ्गिरसम्
आङ्गिरसम्प्रति ऋषीणांमप्रश्नः पावकप्रतिमं साक्षान्मुनिमाङ्गिरसं द्विजाः । ब्रूहि धर्मानशेषान्न इत्यूचुः प्रणिपत्य तम् ॥१॥ तेभ्यः स तु ततः प्रीत्या शृणुध्वमिति चाफणत् । वच्मि तानखिलान् धर्मान् वैदिकान् मुक्तये परान् ॥२॥ धर्मः स्याञ्चोदना प्रोक्तस्तदन्यस्तूपचारतः । लिङ्गादिरूपा सा ज्ञेया मुक्तिदा श्रुतिचोदिता ॥३॥ श्रुत्युक्तलिङ्लोट्तव्यप्रत्ययलक्षणलक्षिता । चोदना सैव नान्या सा पुराणस्मृतिचोदिता ॥४॥
पुराणोक्त न कुर्यात् न वैदिकः पुराणोक्तः कर्माणि मनुभिश्वरेत् । वेदोक्त रेव तैर्मन्त्रैनिखिलानि समाचरेत् ॥५॥ कर्ममध्ये पुराणोक्तमन्त्रोच्चारणमात्रतः।। नश्येत्तु वैदिकं कर्म तस्मात्तु न तथाऽऽचरेत् ॥ ६॥ पुराणोक्त ध्वेषु सत्सु लौकिकेषु तथाऽचरेत् ।