SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ द्विविधादेहशुद्धिवर्णनम् २७६५ परापवादं पारुष्यं विवादमनृतं तथा । अतिबन्धप्रलापं च निजपूजानुवर्णनम् ॥१९॥ असह्य मर्मवचनं आक्षेपवचनं तथा । असच्छास्त्रानुपठनमसद्भिस्सह भाषणम् ॥२०॥ इत्यादि दुर्वचो हित्वा स्वाध्यायजपतत्पराः । मोक्षधर्मार्थपठने निरता प्रियवादिता ॥२१॥ सत्यैः परहितैस्सात्थैर्जप्तैर्लक्षणसङ्गतैः । युक्ताक्षरैस्सुपूता वाङ्मौनरत्नेन मुद्रिता ॥२२॥ केशकेटानुसरणा नखरोमावकृन्तनम् । तृणमृच्छेदनं वृक्षगुल्मानां छेदनं तथा ॥२३॥ स्त्रीबालवृद्धातुराणामन्येषां ताडनं धा। परदारपरद्रव्यपरामर्श त्वकामतः ॥२४॥ अङ्गुल्यास्फोटनं लीला पाणितालादि हेलनम् । तर्जनं चैवमादीनि बहिष्कार्या शुभानि वै ॥२॥ अभ्यञ्जनादिव्यापारे युक्तः पित्रोणुरोस्तथा। धारकः पुण्यशीलानां वृद्धानां रोगिणामपि ॥२६॥ अत्थिनामिष्टदानेन सर्वदाीकृताङ्गुलिः । मल्लिकाजातितुलसीवर्द्धनादवकुण्ठितः ॥२७॥ भगवन्मन्दिरे नित्यं मार्जनादिक्रियापरः । अलङ्कारादिकरणे कुशलश्च जगद्गुरोः ॥२८॥ भगवत्पादपूजायां चरन् तालवने तथा । प्रसक्तश्शुभशास्त्राणां संस्कारादिक्रियापरः ॥२६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy