SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ स्त्रीणां पुनर्विवाहे प्रायश्चित्तवर्णनम् २९६६ पश्चादुदभवद्वाणी दिव्या स्पष्टपदाक्षरा । पत्यन्तनरयोगस्य षडब्दं कृच्छ्रमुच्यते ॥१८६।। मोहात् प्राणपरित्यागे महापापस्य कर्मणः । तस्याः षडब्दं संप्रोक्तं षड्गुणेनैव संयुतम् ॥१८७॥ सदानेनैव कुर्वीत लोभशाठ्यविवर्जितम् । तदोषशमनायैव प्राणत्यागाख्यकर्मणः ॥१८८॥ चापाप्रयानं कृत्वादौ तत्र स्नानशतं चरेत् । पक्षमात्रं प्रयत्नेन नित्यं प्रियपुरःसरम् ॥१८६।। तच्छान्तिस्तेन नान्येन साधसाहस्रमजनैः । ब्राह्मणानां प्रसादेन कूष्माण्डगणपाठतः ॥१६॥ नित्यं त्रिवारं तत्रैव पश्चात्तु प्राकृतं चरेत् । ततः शुद्धा भवेत्सा तु तैरेतैः कर्मभि शुभैः ॥१६॥ जातिभेदेन निष्कृतिः द्विगुणं राजयोगेन त्रिगुणं वैश्ययोगतः । चतुर्गुणं शूद्रयोगादेवं निष्कृतिरीरिता ॥१६२।। स्त्रियः पुनर्विवाहे पुनर्विवाहिता मूढैः पितृभ्रातृमुखैः खलैः । यदि सा तेऽखिलाः सर्वे स्युर्वै निरयगामिनः ॥१६॥ पुनर्विवाहिता सा तु महारौरवभागिनी । तत्पतिः पितृभिः साधं कालसुत्रगतो भवेत् ॥१६४||
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy