________________
२६६८
आङ्गिरसस्मृतिः
व रात्रौ वमने रात्रौ तु वमने जाते रोगाद्य रप्यजीर्णतः । अर्धरात्रादधस्तूष्णे पाथसि स्नानमुच्यते ॥१७७|| तत्परं प्रातरेव स्यादिति शाकलभाषितम् ।
स्वगोत्रत्यागेऽन्यगोत्रपरिग्रहणे स्वीयगोत्रपरित्यागादन्यगोत्रपरिग्रहात् ॥१७८॥ प्रभवेत्पतितः सद्यः शुद्धः संस्कारतः पुनः । स्वीयगोत्रपरित्यागो भिन्नगोत्रपरिग्रहः ॥१७६।। द्वयमेतत्प्रकथितं त्रिय एव हि नुर्न तु ।
अर्धादयः अर्कश्रुतिव्यतीपातयुक्ताऽमा पुष्यमाघयोः ॥१८॥ अमाव|दयो योगः कोट्यर्कग्रहसंनिभः । अस्मिन् स्नातो चापकोटौ कुर्यात्स्नानशतं यदि ॥१८१।। त्रिंशद्वषं त्यक्तपितृकर्मा शुद्धो भवेत्ततः । महोदये तु तस्नानसहस्रं यदि भक्तितः ॥१८२॥ कुर्याद्वा कारयेद्वापि शुद्धः पूर्वाघतो भवेत् । अन्यथा निष्कृतिर्नास्ति तादृशस्यास्य पापिनः ।।१८३।। तं योगं सुसमीक्ष्येत तस्मात्ताहक्तु किल्बिषी ।
पत्यन्येन चितारोहितायाः पुत्रस्य कृत्यम् यदि साध्वी प्रमादेन पत्यन्येन चितिं व्रजेत् ॥१८४।। कथं तत्कर्मकरणं पश्चात्तज्जातजन्मनाम् । इति चिन्तापरा देवा बभूवुः किल वै चिरम् ॥१८॥