________________
२६७०
आङ्गिरसस्मृतिः दाता चाङ्गारशयननामकं प्रतिपद्यते ।
__तस्य निष्कृतिः तद्दोषशमनायाथ प्रायश्चित्तमिदं परम् ॥१६५।। दाता सेतुगतः सद्यो धनुष्कोट्यां समाहितः । नित्यं त्रिषवणस्नायी यावकाहार एव वै ॥१६६॥ संवत्सरं प्रयत्नेन वसेदेवान्वहं तराम् । स्वकृतं यच्च तत्पापं वदन्नित्यमटन् यतन् ॥१६७।। सर्वेष्वपि च तीर्थेषु तप्तकृच्छ्रशतं चरेत् । ततः शुद्धो भवेदेवं वोढा चापि तदा पुनः ॥१६८।। तदोषशमनायैव पुण्यं चान्द्रायणत्रयम् । यत्नात्कुर्वन् वसेत्तत्र ऋतुत्रयमतन्द्रितः ॥१६६।। प्रतिनित्यं पञ्चगव्यं पिबंस्तद्विधिना रुदन् । निर्लज्जया लोकपुरः कूष्माण्डादीन् पठंस्तथा ।।२००|| द्रपदा नाम गायत्री गायत्रीं वेदमातरम् । संध्यात्रये सहस्राणि जपंस्तप्ताख्यकं शिवम् ॥२०१।। कृच्छ विधानतः कृत्वा पुनःसंस्कारतः पुनः । पुटगभविधानेन शुद्धो भवति तत्र चेत् ॥२०२।। न चेत्तप्तशतं कुर्यात् पुनरुपनया (यना)त्परम् । सा चद्भ द्वयं त्यक्त्वा सेतुस्नानसहस्रकम् ॥२०३॥ कृत्वा च यावकाहारा वर्षमात्रेण शुध्यति । यद्यपुत्रा पुत्रिणी चेत् पतेदेवाशु सेः सह ॥२०४।।