________________
॥ श्री गणेशायनमः॥
*वाधलस्मृतिः*
नित्यकर्मविधिवर्णनम् वाधूलं मुनिमासीनमभिगम्य महर्षयः प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥१॥ भगवन् ब्राह्मणादीनामाचारं वद तत्वतः । तच्छ्र त्वा मुनि शार्दूलस्तानृषीन् प्राह धर्मवित् ।। २ ।। ब्राह्मान्मुहूर्तादारभ्य त्रिकाले विहितं तथा। .. नित्यनैमित्तिकं चैव प्रवक्ष्यामि यथामति ॥३॥ ब्राह्म मुहूर्त संप्राप्त त्यक्तनिद्रः प्रसन्नधीः । प्रक्षाल्य पादावाचम्य हरिसंकीर्तनं चरेत् ॥४॥ ब्राह्म मुहूर्ते निद्रां च कुरुते सर्वदा तु यः। अशुचिं तं विजानीयादनहः सर्वकर्मसु ॥५॥ नक्षत्रज्योतिरारभ्य सूर्यस्योदयनं प्रति । प्रातः सन्ध्येति तां प्राहुः श्रुतयो मुनिसत्तमाः॥ ६ ॥ प्रातः सन्ध्यां सनक्षत्रामुपासीत यथाविधि । सादित्या पश्चिमा सन्ध्यामर्धास्तमित भास्कराम् ।।७।। दिवा सन्ध्यासु कर्णस्थो ब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेदक्षिणामुखः ॥८॥