SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ शस्त्रहतकानां श्राद्धदिनवर्णनम् २६४१ आब्दिके पादकृच्छू स्यादेकाहः पुनराब्दिके। अत उध्वं न दोषः स्याच्छंखस्य वचनं यथा ॥८६॥ शस्त्रविप्रहतानां च श्रृंगीदंष्ट्रीसरीसृपैः । आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥८॥ गोविप्रनृपहन्तणामन्वक्षं चात्मघातिनाम् । पाषण्डमाश्रितानां च निवततोदकक्रिया ॥८॥ अग्निदाता तथा चान्ये ये चान्ये पाशछेदकाः । तप्तकृच्छ्रण शुध्यन्ति मनुराह प्रजापतिः ॥८६॥ गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहेषु च। यमुद्दिश्य त्यजेत्प्राणांस्तमाह ब्रह्मघातकम् ॥६॥ गोभिर्हतं ततो बद्धं ब्राह्मणेन तु घातितम् । तं स्पृशन्ति च विप्रा वोढारोऽग्निप्रदायकाः ॥११॥ उद्यता सह यावंत एककार्येष्ववस्थिताः । यद्य को घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥१२॥ बहूनां शस्त्रघातानामेकश्चेद्धर्मभेदनम् । सर्वे ते शुद्धिमिच्छन्ति स एको ब्रह्मघातकः ॥६३।। महापातकिसंस्पर्श स्नानमेव विधीयते । संस्पृष्टस्तु तथा भुंक्त कृच्छ्रसांतपनं चरेत् ॥६४|| यस्य चाण्डालिसंयोगो भवेत् किश्चिदकामतः । तत्र सान्तपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥६॥ कामतस्तु यदा कश्चिञ्चण्डालीगमनं कृतम् । चान्द्रायणेन शुद्धिः स्यात्तप्तकृच्छ्रद्वयं चरेत् ॥६६||
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy