________________
२६४२
दाल्भ्यस्मृतिः चण्डालोदकसंस्पर्श स्नात्त्वा विप्रो विशुध्यति । तेनैवोच्छिष्टसंस्पर्श त्रिरात्रेणैव शुध्यति ॥६॥ अज्ञानतः स्नानमात्रमन्येभ्योऽपि विशेषतः । अत ऊवं न दोषः स्यान्मदिरास्पर्शने तथा ६८।। अस्थिभेदं गवां कृत्वा लांगुलशफछेदनम् ।। पातनं चैव शृङ्गाणां मासाधू यावकं पिवेत् ॥६६। यवसस्तावदूढव्यो यावद्रोहति तव्रणः । तद्वर्णी दक्षिणां दद्यात्ततः पापात्प्रमुच्यते ॥१००।। हले वा शकटे चैव दुर्बलं यो नियोजयेत् । प्रत्यवाये समुत्पन्ने ततः प्राप्नोति गोवधम ॥१०१।। प्रयत्नाद्वापि कूपेषु वृक्षच्छेद निपातने । गवाशनं कृन्तयित्त्वा ततः प्राप्नोति गोवधम् ॥१०२।। अतिवाहातिदोहाभ्यां नासिकाभेदनेन तु । नदीपर्वतसंरोधे पादोनं व्रतमाचरेत ॥१०३।। एका चेद्रहुभिः कैश्चि वायापादिता यदि । पादं पादं च हत्यायाश्चरेयुम्ते पृथक पृथक ॥१०४।। एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेन । योजने च त्रयः पादाः चरेत्सर्व निपातने ॥१०।। रोम्णां तु प्रथमे पादे द्वितीये श्मश्रुवापनम् । पादहीने शिखावर्ज सशिखं तु निपातने ॥१८६।। पादे वस्त्रद्वयं दद्याद् द्विपादे कांस्यभाजनम् । पादहीने च गां दद्यान्मिथुनं च निपातने ॥१०७||