SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सर्वपूजाविधानम् २६१३ याचकानां दरिद्राणामपि पूजाविशेषतः । विधानेनैव कर्तव्यं वासोऽलङ्कार भूषणम् ॥५८०।। दूरदेशान्तरस्थानां बन्धूनां सुहृदामपि । विशेषणात्र कर्त्तव्या मेलनं पूजनं परम् ॥५८१॥ कलहो नात्र कर्तव्यो नात्र कंचन पीडयेत् । दुःखयेत्ताडयेद्वाऽपि नावमेत्तोषयेत्परम् ॥५८२॥ अत्रसद्बन्धुसुहृद्विप्रवैर्युदासीनपूजनम् । गौरीशचीगनं(ण) सर्व भवेदेव न चान्यथा ॥५८३।। विप्रस्य करणं लक्ष्मीनारायणगतं भवेत् । शत्रवोऽप्यत्र पूज्याः स्यु? हूं दाः कलिचेतसः ॥५८४।। दुष्टा दुराचाररता अपि पूज्या विशेषतः । यथाशक्ति प्रदानैश्च सान्त्वसंवादनैरपि ॥५८।। शत्रवोऽप्यत्र(पूज्याः)वाच्या:स्युर्दत्वा देयमपि स्वयम् । सर्वेष्वपि च भव्येषु युग्मशाकक्रियापरा ॥५८६।। कर्तव्यायुगक त्याज्यं तत्रापि त्रयमेककं। न कुर्यादेव सहसा कुर्याच्चेत्सद्य एव वै ॥५८७|| कश्मलं तद्गृहे तस्मात्तादृशं वै परित्यजेत् । सार्षपं तवयं कार्य न कल्कान्यत्र कारयेत् ॥५८८।। सम्यग्)लवणशाकानि विशेषेण भवन्ति हि । आर्द्रकं नारदं त्वानं शिवमामलकं परम् ॥५८६।। दिनाष्टकात्पूर्वमेव संपाद्याखिलवस्तुभिः। संस्कृत्य सम्यग्लवणद्रव्यराशिपरिष्कृतम् ॥५६०।। १८३
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy