________________
२६३४
वाधूलस्मृतिः सवितृयोतनाच्चैव सावित्री परिकीर्तिता । जगतः प्रसवित्री च सा वान पत्वात्सरस्वती ॥११६।। आपोहिष्ठेत्यूचा कुर्यान्मार्जनं तु कुशोदकैः । प्रतिप्रणवसंयुक्त क्षिपेद्वारि पदे पदे ॥११७।। विग्रुषोष्टौ क्षिपेदूर्ध्वमधो यस्य क्षयाय च । संवत्सरकृतं पारं मार्जनान्ते विनश्यति ॥११८।। रजस्तमो मोहजातान् जाग्रत्स्वप्नसुषुप्तिजान् । वाङ्मनःकायजान् दोषान्नवैतान् नवभिर्दहेत् ।।११।। नवप्रणवयुक्त न ह्यापो हिष्ठेत्यूचेन च। संवत्सरकृतं पापं मार्जनान्ते विनश्यति ॥१२०।। ऋगन्ते मार्जनं कुर्यात् पादान्ते वा समाहितः । तृचस्यान्तेऽथवा कुर्याच्छिष्टानां मतमीदृशम् ।।१२।। पश्चादुभाभ्यां हस्ताभ्यां परिषिच्य यथाक्रमम् । सूर्यश्चेति जलं पीत्वा दधिक्रावेति मार्जयेत् ॥१२२।। पश्चादुभाभ्यां हस्ताभ्यां ह्यादायापः समाहितः । रवेरभिमुखस्तिष्ठन् तारव्याहृति पूर्वया ॥१२३।। गायत्र्या चाभिमन्व्याथ निक्षिपेद्विजसत्तमः। तिष्ठन् पादौ समौकृत्वा जलेनाञ्जलिपूरणम् ॥१२४।। गोशृङ्गमात्रमुत्सृज्य जलमध्ये जलं क्षिपेत् । सायं काले तु यो विप्रो जलेत्वयं विनिक्षिपेत् ॥१२॥ स मूढो नरकं याति यावदाभूतसंप्लवम् । चत्र सन्ध्यां प्रकुर्वीत तत्रैव जपमाचरेत् ।।१२६।।