________________
नानाप्रायश्चित्तवर्णनम्
२७७७ ततः पूर्वोक्तहोमैश्च प्राच्योदीच्याङ्गसंयुतां । पूर्ववन्निष्कृतिं कृत्वा पञ्चगव्यं विशेषतः ॥१६।। दशदानं भूरिदानं सहस्रब्रह्मभोजनम् ।। ततो गङ्गाजले स्नानं सेतुदर्शनमेव वा ॥१७॥ एवं कृते विशुद्धोऽभूत् पूर्ववद्विजनन्दनः । स्वकर्मपरकर्मा) भवेदेव न संशयः ॥१८॥ विशतेवर्षतः पश्चात् आत्तॊ वाऽनात एव वा। नात्यन्तमलिनस्याहुः प्राजापत्यं महर्षयः ॥१६॥ इति श्रीनारायणस्मृतौ नानाप्रायश्चित्तवर्णननाम
तृतीयोऽध्यायः।
अथ चतुर्थोऽध्यायः
नारायण उवाच । योगिनांवर मत्स्वामिन् सर्वज्ञ करुणानिधे । वदस्व तपतां श्रेष्ठ मयि वात्सल्यगौरवात् ॥१॥ विंशतिवर्षतः पश्चात् अतीवार्तस्समागतः । निष्कृतिन कथं तस्य स्यादित्येवं ब्रवीषि मे ॥२॥
दुर्वासा उवाच । कोपसंरक्तनयनः कुटिलभ्र लतायुतः । स्फुरदोष्ठद्वयोऽतीव विष्फुलिङ्गितलोचनः ॥३॥