SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २७७८ नारायणस्मृतिः नारायणमिदं प्राहः वाचातिक रया भृशम् । किमरे मूढ दुष्टात्मन् उपर्युपरिपृच्छसि ॥४॥ परिहासो भवेत्किंवा न सहे कोपमुल्बणम् । पुनरेवं न प्रष्टव्यं यदि पृच्छंसि दुर्मते ॥५॥ मत्कोपजातकालाग्नौ मूर्द्धा ते व्यपतिष्यति । इति ब्रुवन्तं कोपेन दुर्वाससमनन्यधीः ॥६॥ उत्प्रवेपितसर्वाङ्गो भयविह्वललोचनः। पपात पादयोस्तस्य शस्त्रच्छिन्न इव द्रुमः ॥७॥ ततः करुणया दृष्ट्या दुर्वासास्तु महामुनिः। पाणिभ्यां तं समुद्धृत्य ममार्ज मुखमञ्जसा ॥८॥ ततो धैर्य समालम्ब्य नारायणमुनौ स्थिते । प्रीत्योवाच स तुष्टात्मा नारायणमहामुनिम् ॥६॥ तात वत्स न भेतव्यं प्रसन्नोऽस्मि तवानघ । कुटिलं पृच्छमानं त्वां मत्त्वा कोपो महानभूत् ॥१०॥ त्वदुक्तिं संपरिज्ञाय मम चित्तं सुनिर्मलम् । सञ्जातमिहनिश्शंकं पृच्छ मां यद्यदिच्छसि ॥११॥ इति श्रीनारायणस्मृतौ प्रायश्चित्तवर्णनं नाम चतुर्थोऽध्यायः।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy