________________
श्राद्धपाकानन्तरमाशौचेनिर्णयः
दिवसद्वयसाध्या याः परा व्याहृतयः स्मृताः । पश्चान्मौली प्रकर्तव्या मौज्यास्त्वकरणे तथा ||१७|| मुख्यकाले षोडशाब्दपर्यन्तं दशमादितः । दिनत्रयचतुष्पञ्चषट्सप्ताष्टनवादिकाः ||१८||
२६५१
रात्रयः कथितास्तस्य तज्जपस्तस्य निष्कृतिः । किमन्येषां कर्मणां तु यस्य नास्ति हि निष्कृतिः ||१६|| तस्यैताः कथिताः सद्भिः सततं वेदवादिभिः । जप्त्वैता व्याहृतीदिव्याः प्रायश्चित्ताय केवलम् ||२०|| ( परिपूताः ) ततः सद्यस्तत्तत्कर्म समारभेत् । पाकारम्भसमारम्भः श्राद्धमात्रस्य संततम् ॥२१॥ प्रभवेद्धि विशेषेण संकल्पस्तु न तस्य वै श्राद्धपाकानन्तरमाशौचं यदि ।
यदि दैवाद्यत्नमध्ये भवेत्सूतक मृत्विजाम् ||२२|| तत्क्रियाकरणे तत्तु न तेषां वारकं भवेत् । तत्क्रियार्थं प्रथमतः स्नात्वा सम्यक् समन्त्रकम् ||२३|| तत्क्रियामथ कुर्वीत तावत्तेषां न सूतकम् । कर्मकाले तदाशौचं सद्यो विलयमेति वै ॥२४॥ वृत्ते कर्मणि भूयश्च तदुदेति स्वयं पुनः । पाकारम्भानन्तरं तद्वीथ्यां मृतिसंभवे
श्राद्ध पाकसमारम्भे वृत्तेऽथ निपतेच्छवम् ||२५|| तद्वीथ्यां तेन तच्छाद्ध दूषितं न भवेदपि ।