________________
ज्येष्ठपुत्रस्यपैत्र्येयोग्यता
२५६३ एवमेवं वृत्तिगेहक्षेत्रष्वन्यसुनिश्चितं । येषु तेषु च सर्वेषु मर्यादेयं मया कृता ॥६६॥ अद्यवेति दृढं नूनं दृढ़यित्वा ततः परम् । स्वीकुर्याद्विधिनोक्त न त्यक्त्वान्त्यं ज्येष्ठमेव च ॥६८०॥ मध्यमेकेन होमेन देवब्राह्मणसंनिधौ । राज्ञि बन्धुषु चावेद्य पितरौ तस्य केवलम् ॥६८१॥ भूषयित्वाप्रीणयित्वारत्नवस्त्रगृहादिभिः । तद्दारिद्रय वारयित्वा स्वीकुर्यात्तनयन्ततः ॥६८२।। यद्यन्यगोत्रस्तनयः संग्राह्योह्यवशाद्भवेत् । कदाचिदैवयोगेन पश्चाज्जातस्तदौरसः ॥६८३॥ वयसा यं कनिष्ठोऽपि पितृकर्मसु केवलम् । ज्येष्ठत्वं समवाप्नोति न कानिष्ठय कदाचन ॥६८४॥ सर्वथा दत्ततनयः वयोज्येष्ठः कृतक्रियः । सोमपास्त्वग्निचिच्चापि जातपुत्रोऽपि केवलम् ॥६८५।। सर्ववेदनिधिःशास्त्रनिपुणोऽध्यात्मवित्तमः । तदौरसेन पुत्रेणानुपनीतेन केवलम् ॥६८६।। अनभ्यस्ताक्षरेणापि न समास्यादिति श्रुतिः । स एव पितृकार्यषु ज्येष्ठयमाप्नोत्ययंतराम् (संशयम)॥६८७॥ मन्त्रोच्चारणसामर्थ्याद्यभावेऽप्यस्य वै तदा । तत्कर्तृ कंपुरस्कृत्य स्वयं दत्तः कनिष्ठवत् ॥६८८।। कुर्वीत सर्वकृत्यानि धर्मोऽयं तादृशःस्मृतः । यानि प्रधानि(प्रधानानि)कर्माणि तत्रस्युस्तानि दत्तकः ॥६८६ १६३