________________
२५६२
कपिलस्मृतिः सर्वे सपुत्रतुलिताः जिता: पुत्रवताखिलाः । भूर्भुवःस्वादयोलोकाः तपःकृच्छा व्रतादयः॥६६८।। योगी व्रती पुत्रवान् स्यादतोनित्यमतंद्रितः । तत्पुत्रोत्पत्तये यत्न मनोवाकायकर्मभिः ॥६६॥ (स्वकीयदेवताध्यानं पूजातत्प्रार्थनादिभिः) । अदृष्टयत्नशतकैरन्वहं कार्य एव वै ॥६७०॥ तदुत्पत्या क्षणान्मयो मुच्यते पैतृकाहणात् । यद्यजाते तु तनये सर्वयत्नसहस्रतः ॥६७१।। स्वभ्रातृजादिपुत्रेषु पुत्रमेकं परिग्रहेन । ज्येष्ठमन्त्यं वर्जयित्वा मध्यमेष्वेककं सुतम् ॥६७२।। परिगृह्यविधानेन होमपूर्वादिना ततः । जातकर्मादि कुर्वीत तेनैवास्य सुतो भवेत् ॥६७३।। न चेत्तुगौणपुत्रः स्यात् गौणःस्यात्तनयो यदि । तस्यैतत्कर्मकरणेकर्तृ त्वं शास्त्रतो मतम ॥६७४।। प्रत्यब्दकरणे चापि न तु दर्शादिकर्मसु । ये भ्रातृसूनवो लोके कृतमौज्यादिका अपि ॥६७।। कृतदाराः संगृहीताः पुत्रत्वेन विपत्सुते । तत्प्रेतकृत्यमात्रस्य तत्प्रत्यब्दस्य शास्त्रतः ॥६७६।। कर्तारः प्रभवेयुर्वं न चान्येषां तु कर्मणाम् । दर्शपातमुखादीनामतो भ्रातृसुतानपि ॥६७७।। तदन्याद्भिन्नगोत्राद्वा यं कंचन गृणन्नरः । तन्मतः पूरणं कृत्वा तत्पुत्रस्य च संविदम् ॥६७८।।