________________
पुत्रमहत्त्ववर्णनम्
२५६१ अमंत्रदग्धो न भवेदमंत्रो न क्षणं भवेत् । अनाश्रमी क्षणं तिष्ठेत्पुत्रवाश्चेदनाश्रमी ॥६५८।। न भवत्येव यदि सः श्रोत्रियोऽयं विचक्षणः । तथा"तस्य सततं ब्रह्मवादित्वमेव वै ॥६५॥ भवेन्नित्याहिताग्नित्वं विधुरत्वं च नैव हि । श्रोत्रियत्वात्पुत्रगतात्कृतकृत्यः पिता भवेत् ॥६६॥ दशभार्योऽप्यपत्नीकस्त्वसौ तनयवर्जितः । तथाविधो दशसुतःस्वयमश्रोत्रियो यदि ॥६६॥ भवेदजस्रःपत्नीकः श्रोत्रियश्चेदसौ ततः । नष्ठभार्योऽपि न भवेदपत्नीकः कदाचन ॥६६२।। तत्र चेत् ब्रह्ममेधाद्या याप्ययं तु विशेषतः । सपत्नीको ब्रह्मनिष्ठः सोमयाज्यपि चोदितः ॥६६३।। पुत्रिणःश्रोत्रियस्यात्र नापत्नीकत्वमुच्यते। पत्नीवत्वं तु यज्ञस्य नेनेन्द्रस्यानुवाकतः ॥६६४॥ चोदितं श्रुतिवाक्येन ताहक्पत्नीत्वमस्य च । श्रोत्रियस्य सदास्तैव(?)विशेषेण पुनः किल ॥६६।। तद् ब्रह्ममेधाध्यायी चेदुपमारहितः परः । (संशयोवर्त्तते वृतं श्रोत्रियो तो मनीषिभिः) ॥६६६॥ (सपत्नीक इतिप्रोक्तः पुत्रवान् चेद्विशेषतः)। न पुत्रेण समोधर्मः न पुत्रेण सम.क्रतुः । दर्शादिर्नामिहोत्रं च ज्योतिष्टोमादयः समाः ॥६६७।।