SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २८२८ शाण्डिल्यस्मृतिः विलोभयन्सदापृष्टदृष्टार्थवचनैःस्त्रिया । . भगवत्कर्मसिद्धयर्थ नयेदात्मानुकूलताम् ॥१५७।। पुत्रान् भृत्यान् कलत्रं च भक्तमाश्रितमेव च । नित्यं कुर्यादुपायेन भगवद्भक्तिभावितान् ॥१५८।। अपुत्रा वा सपुत्रा वा भक्ता दक्षा च कर्मसु । या स्त्री तां वर्जयेद्भर्ता न कदाचिदपि प्रियाम् ॥१५६।। पुत्रार्थ नोद्वहेदन्यां कर्म पुत्रा हि योगिनः । अपुत्रोऽपि परं याति कामी नान्योऽपि सत्सुतः।।१६।। न स्त्रीजितो भवेद्भर्ता नचाशक्येषु (दाप)येत्।। भुक्तां न कथयेत्त्रीणां असक्तस्सक्तवद्वसेत् ।।१६१।। निर्भयास्सुहृदोलोको यथास्युस्सर्वजन्तवः । सिधाभीत (?) स्वकुलंतत्तथाचरेत् ।।१६२॥ यथाशास्त्रमुपादानमाचमेद्भोगनिस्पृहः । भगवद्धर्मलाभेन तृप्तो वस सुखी भवेत् ॥१६३।। इति शाण्डिल्यधर्मशास्त्रे उपादानाचरणं नाम तृतीयोऽध्यायः ॥३॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy