________________
२६७६
आङ्गिरसस्मृतिः
अभ्यङ्गम् अभ्यक्तश्च तथा स्नायाच्छरीरारोग्यहेतवे । तत्स्नानं कथितं सद्भिर्न नित्यं तेन नाचरेत् ॥२५१।। कर्म नैमित्तिकं तस्माहवानामपि नार्चनम् । यावन्नित्यादिकौंचं निर्वत्यैव विधानतः ॥२५२।। पश्चादभ्यञ्जनस्नानं न चेत्काले तु मध्यमे । मध्याह्न संगवे वापि स्नानं कृत्वा तु तादृशम् ॥२५३।।
माध्याहिकस्नानम् माध्यंदिनस्य कृत्यस्य पुनः स्नानं यथाविधि । कृत्वा तत्प्रारभेत्कर्म तेनैतत्कर्म नाचरेत् ॥२४॥ मलापकर्षणार्थाय तद्धि स्नानं प्रकीर्तितम् ।
- क्षुरस्नानम् एवमेव क्षुरस्नानं कर्मायोग्यं प्रचक्षते ॥२५॥ क्षुरस्नानात्परं यस्तु पुनः स्नानान्तरं विना। करोति वैदिकं कर्म न तत्फलमवाप्नुयात् ॥२५६।। भवेदपि प्रत्यवायी तथातो नाचरेद्बुधः।
__ प्रातःसायंपर्वादिष्वभ्यञ्जनस्नानम् नाभ्यञ्जनं प्रकुर्वीत प्रातःसायं न पर्वसु ॥२५७।। ग्रहणे श्राद्धकालेषु व्रतेषु निखिलेष्वपि । पुण्यवैदिकदीक्षासु न नक्त क्षेत्रतीर्थयोः ॥२५॥ सुप्त्वा भुक्त्वा रुदित्वा वा दूरं गत्वा पिपासितः । अतिक्षुधातुरो रोगी न कुर्वीत कथंचन ॥२५॥