________________
क्रोशस्थितनदीस्नानाच्छ्राद्धवर्णनम् २६७७ अकृत्वा नित्यकर्माणि छर्दयित्वाऽतिताडितः। शप्तः शपित्वा व्याजेन घातयित्वा नरान् परान् ।।२६०॥ हत्वा धनानि दीनानां न कुर्यात्तत्तु सर्वदा । स्वजनान् प्रेषयित्वा च न्यकृत्य गुरुबान्धवान् ॥२६१।। तदवश्यककृत्येषु कर्तव्यत्वेन शास्त्रतः(शाश्वतः)। महत्सूपस्थितेष्वेव तान्यकृत्वैव मौल्य॑तः ॥२६२।। न कुर्यादेव सहसा विग्रहोद्वर्तनं द्विजः ।
अभ्यञ्जनस्नानं सोदकुम्भनान्दीश्राद्धयोः सोदकुम्भश्राद्धमात्रं कृत्वाभ्यञ्जनतः परम् ॥२६३॥ कुर्यादेवेति हारीतो नैवानेनेति वै मनुः । स्नातस्नानेन कुर्वीत न श्राद्धानि कदाचन ॥२६४।। नान्दि(न्दी) ताभ्यां प्रकुर्वीतानुकल्पेनैव तत्स्मृतम् । स्नानमभ्यञ्जनं स्नानमशक्तस्य कदाचन ॥२६॥ सोदकुम्भस्य नान्द्याश्च कर्तुः संपद्यते किल ।
क्रोशस्थितनदीस्नानाच्छाद्धम् क्रोशस्थितनदीस्नानान्न पित्रोः श्राद्धमाचरेत् ॥२६६।। महादवभृथाच्चापि शावाद्वाविगाहतः । तदङ्गस्नानतः सद्यः श्राद्धाख्यं कर्म तच्चरेत् ॥२६७।।
संकल्पः कर्ममात्रस्य सर्वत्र प्राणानायम्य मन्त्रतः । करिष्य इति वागुक्तिरूपं संकल्पमाचरेत् ॥२६८।।
१८७