________________
२६७८
आङ्गिरसस्मृतिः न संकल्पं विना कम नित्यकाम्यादिकं चरेत् । स मानसः स्यात्संकल्पः कर्तव्यो वाचिकः परः ॥२६॥ यक्ष्य इत्येतद्वाक्येन तथा प्राह श्रुतिः शिवा । देशः कालश्च संकल्पे वक्तव्यौ तत्र चेत्पुनः ॥२७०।। तिथिः काल इति प्रोक्तो व्यत्यासे तस्य कर्म तत् । नष्टमेव भवेत्सद्यस्तस्मात्तत्तु पुनश्चरेत् ॥२७१।।
पितृश्राद्धव्यत्यासे पुनश्चरेत् एकस्मिन्नेव दिवसे पित्रोः श्राद्धमुपस्थितम् । तत्क्रमेणैव कर्तव्यं व्यत्यासे तु पुनश्चरेत् ॥२७२।। मोहादतदिनकृतश्राद्धं चापि पुनश्चरेत् ।
शून्यतिथिकृतं पुनश्वरेत् तथा शून्यतिथौ यत्नात्कृतं चापि पुनश्चरेत् ॥२७३।। सूतकान्ते शून्यतिथिदोषोऽयं श्राद्धकर्मणः । कदाचिन्न भवत्येव तस्मात्तत्रैव तच्चरेत् ॥२७४||
पितृश्राद्धात्परं कारुण्यश्राद्धम् पितुः श्राद्धात्परं श्राद्ध कारुण्यानां समाचरेत् । तदन्यथाकृतं तच्चत् परेा स्तत्पुनश्चरेत् ॥२७॥ निमित्तग्रहपश्राद्धं कृत्वान्नेनापि तद्दिनम् । भूयः सम्यक् प्रकुर्वीत भिस्सयैव न चान्यथा ॥२७६।।
मातृपितृश्राद्धमेकदिनेऽन्नेन पित्रोस ताहं सततमपि कृच्छ्रगतो नरः । अन्नव प्रकुर्वीत नामाद्यन कदाचन ॥२७॥