________________
चाक्रिकश्राद्धवर्णनम्
ग्रहणादिषु शक्तश्चेद्भिस्सया तानि चाचरेत् । न चेदामादिना शुद्धस्तद्धर्मैरखिलैर्वृतः ।।२७८|| ग्रहे मुहूर्तद्वितये गतेऽन्नश्राद्धमाचरेत् ।
अपि शक्तोऽपि तन्त्यूने तादृकछ्राद्धं न चाचरेत् ॥ २७६ ॥ चाक्रिकश्राद्धम्
।।२८२ ।।
चाक्रिकं ग्रहणं मुख्यमायनं तदमुख्यकम् | पुष्पवन्मण्डलसममध्यभागप्रपीडितम् ||२८० ।। यन्नीललक्ष्मपृथुलं वर्तुलं तत्त्रियामगम् । तच्चाक्रिकमिति प्रोक्तं ग्रहणं पितृतृप्तिदम् ॥ २८१|| तच्च पञ्चशताब्दानामेकदा वै भविष्यति । ग्रहणे भोजननिषेधः, वृद्धबालातुराणां न ग्रहस्य चाक्रिकस्यास्य पूर्वं यामत्रयं नरैः भोजनं नैव कर्तव्यं वृद्धबालातुरान्विना । अपराह्न न मध्याह्न मध्याह्न े न तु संगवे ||२८३ || संगवे तु न तु प्रातः पृथुकानां तु केवलम् । स्तन्यपाने न दोषोऽस्ति तत्काले कैवलेऽपि वा ॥ २८४ ॥ यवाग्वाः पयसो दापि पानीयस्या ( २ ) शरत्समम् । नियमोऽयं प्रकथितो न तदूध्वं तु तच्चरेत् ||२८५।। अयनग्रहणे मुख्ये पौनः पुन्यगते सकृत् । कोणैकदेशसंष्ट तन्न्यून समर्थास्थिते ॥ २८६ ॥
द्वयं साधयामद्वयं यामत्रयं तथा । सार्धयामत्रयं यामचतुष्टयमिति क्रमान
२६७६
||२८|