________________
भारद्वाजस्मृतिः सर्वप्रकाराल्लोकेषु त्रिषु सत्यं न संशयः । उत्पत्तिस्थितिसंहाराः यस्यास्युर्वशगा भृशम् ।।४३।। तां गायत्री परित्यज्य विप्रः किं प्राप्यति(?) ध्रुवम् । स्वाध्यायाः संस्तरामंत्राः दानान्युप्रतपांसि च ॥४४॥ तीर्थानि वेदाः सकलं गायत्र्यैव द्विजन्मनः । सत्यं श्रेयोमहानंदोयकस्तेजोबलं(?) सुखम् ॥४५।। भागधेयं च सकलं गायत्र्यैव द्विजन्मनः। आयुर्धान्यंधनं रूपं सुशीलं सुमतिः कुलम् ॥४६।। ज्ञानं विद्याश्च सकलं गायत्र्यैव हि सोमपाम् । देवीमेतां परित्यज्य देवतामितरां द्विजः ॥४७॥ आश्रयेत्कोऽत्र निर्भाग्यस्तस्माकिंयदि(कोऽप्यस्ति)पापभाक् । गायत्री जननी शस्ता गायत्री भ्रातरःस्मृताः ॥४८॥ गायत्री बन्धुवर्गश्चगायत्री चाधिदेवता। यतिनिश्चित्य यो विप्रस्तां समाश्रित्य तिष्ठति ॥४६॥ तस्येह दुर्लभं किञ्चिदिह नास्ति परत्र च । गायत्री यो न जानाति जातो विप्रकुले यदि ॥५०॥ ब्राह्मणत्वं कुतस्तस्य स शूद्रेण समः स्मृतः । स्नात्वा विधिवदाचम्य सपवित्रं करद्वयः ।।५१।। उर्ध्वपुंडू च विधिवदग्निहोत्रोत्थभस्मना । धृत्वा ललाटभुजयोहदि कंठे यथाक्रमम् ।।२।। सदाकर्त्तव्य कर्माणि कृत्वा दर्भायने द्विजः । उपविश्येंद्रियदिग्वक्त्रः भूत्वोदङ्मुख एव वा ।।३।।