________________
गायत्रीध्यानवर्णनम् आसनं स्वस्तिकरवदा कृत्वा त्रीनप्राणसंयमान् । ततो गुरुं गणेशानं भक्क्यादेवंप्रणम्य च ॥४॥ ऋषिश्छन्दो देवताश्च शक्तितत्वान्यनुक्रमात् । वीजं शक्ति नियोगं च स्मृत्वोक्ता प्रणिपत्य च ।।५।। कृत्वा न्यासत्रयं पश्चाद्ध्यायेद्देवीमिहोत्थितः । संध्यासंहिमरुग्विबे स्ववेतस्यथवा बुधः ॥५६।। एकाप्रमानसो भूत्वा जपेदष्टसहस्रकम् । नित्यमष्टशतं वापि यथाशक्त्याऽथ वा पुनः ॥७॥ संभवेत् त्रिषु लोकेषु निग्रहानुग्रहाक्षमः । यथेष्टमखिलान्भोगान्भुक्त्वा भूर्तिच शाश्वतीम् ॥५८।। ततःस्वर्गफलान्भुक्ता प्राप्नोत्यंते परं पदम् । ध्यानाध्यायमिदं पुण्यं न देयं यस्य कस्यचित् ॥५६।। सद्ब्राह्मणाय दातव्यं सच्चरित्रगुणाय च । दुश्चरित्राय दुष्टाय दुर्विप्राय दुरात्मने ॥६॥ न देयमेतदध्यायं स्नेहाकिमपि कांक्षया । यदि दुष्टस्तलेदत्तमध्यायं येनकेनचित् । स पापात्मा महाघोरे नरकाब्दौ वि(चि)रंवसेत् ॥६॥ ॥ इति श्रीभारद्वाजस्मृतौ गायत्रीध्याननामको
द्वादशोऽध्यायः ॥