SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ पितृश्राद्धोऽगृहीतभोजनस्य पुत्रस्यप्रायश्चित्तवर्णनम् ३०६१ निवेदितान्नतः पञ्चयज्ञान्तेऽतिथिपूजनात् । पूर्व तेषां प्रकर्तव्यं प्रत्यब्दादिककर्म वै ॥१०७८।। तेषां श्राद्ध त्यागमात्रात्कृते सर्व कृतं भवेत् । वमने अपि प्राप्तेऽपि वमने पितृस्थानस्य वा किमु ॥१०७६।। न पुनः करणं कुर्याच्छाद्धशेषं समापयेत् । पादप्रक्षालने तेषां मण्डलानर्चनं भवेत् ॥१०८०।। पादप्रक्षालनार्थाय प्रदेयमुदकं परम् । त एते निखिला धर्मा मृताहे केवलं स्मृताः ॥१०८।। न दर्शादिषु विशेयास्तत्र धर्मा यथोक्तितः । प्रकर्तव्या विशेषेण विकारोऽत्यन्तकुत्सितः ॥१०८२॥ मृताह एव कथितो नान्यतो यत्र कुत्रचित् । श्राद्धान्ते वा परेधुर्वा शक्तो यः पितृकर्मणि ॥१०८३॥ न कुर्यान्मोहतस्तूष्णीं विप्राणां भूरिभोजनम् । अर्धतृप्ता हि पितरो भवेयुर्नात्र संशयः ॥१०८।। कर्तुर्भोजनाभावे श्राद्धं कृत्वा तु यो मूढो न भुक्त पितृसेवितम् । इष्टः पुत्रैर्बन्धुभिश्च ब्राह्मणैर्ब्रह्मवादिभिः ॥१०८।। आचार्यैर्गुरुभिः सद्भिरागताभ्यागतैरपि । पितरो नैव तृप्ताः स्युर्भुञ्जीयात्तेन तृप्तितः ॥१०८६॥ तद्वश्यानामर्भकाणां विप्रभुक्तरेनन्तरम् । तत्कांक्षितानि वरतूनि भक्ष्यादीनि फलान्यसि ॥१०८५।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy