________________
३०६२
आङ्गिरसस्मृतिः . स्वच्छन्दतः प्रदेयानि तावन्मात्रेण ते परम् । अतितुष्टा महातुष्टाः परितुधाः प्रहर्षिताः ॥१०८८।। पूजिताश्च भविष्यन्ति तस्माद्वालमनोरथम् । पूरयेपितृप्त्यर्थं तदिनेषु विशेषतः ॥१०८६।। तृप्ताः स्थेति तथा प्रोक्त त्रिवारं पितृसूनुना। भावयन्ति तदा ते वै चेतसा तु वयं तथा ॥१०६०।। तृप्ता जातास्तथा त्वं च तृप्तो यदि तदा वयम् । तृप्ता भूम न चेन्नोऽद्य का तृप्तिरिति वै तराम् ॥१०६१।। दूयमानेन मनसा तिष्ठन्ति किल तेन वै । सम्यग्भुञ्जीत वै पूर्व यथा कुर्वन् भुजिक्रियाम् ।।१०६२।। अतृप्ता एव नो ते स्युरिष्ट पुत्रैश्च बन्धुभिः । विप्रालंकरणे जाते गृहालंकरणं भवेत् ॥१०६३॥ पत्न्यादीनामलंकारः शिष्टब्राह्मणभोजनम् । अन्वेव भोजनं तेषां तदिने क्रियते तु यत् ॥१०६४।। तत्सर्व प्रीतये तेषां भवेदेव न चान्यथा । यद्वा तद्वा प्रकर्तव्यं तत्ततसर्व प्रयत्नतः ॥१०६५।। अनन्तरं विप्रभुक्तः पित्रुद्वासनतः परम् । तत्पूर्व लवमात्रं वा वस्तु किञ्चिदपि स्वयम् ॥१०६।।
तिलद्रोणत्रयः तिलद्रोणवयं कुर्यात्तदिने समुपस्थिते ।।१०६७।। भक्ष्यास्तिलमयाः कार्यास्तिलकल्क विशेषतः । तिलचूर्णं तैलपिष्टं तिलभर्जनमप्युत ॥१०६८।।