________________
मातापितृभ्यांपितुःदानं प्रहणञ्च २६८१ तैस्तैस्ते निखिला ज्ञेया नृभेदेन विवक्षिताः ।
प्रस्तास्तके सकामिनिष्कामिनोः सोमं प्रस्तास्तगं सूर्यमपि वा शास्त्रदृष्टितः ॥२६८।। मुक्त ज्ञात्वा ततः स्नात्वा निष्कामो भोजनं चरेत् । शुभ्रांशुचण्डांशुलोककामी चेन्न तु भोजनम् ॥२६॥ चरेदेव न संदेहस्तल्लोकाकामिनः परम् । दोषाय भोजनत्याग एवमाह प्रजापतिः ॥३००।
अग्निहोत्रम् विहितस्य परित्यागादग्निहोत्रस्वरूपिणः । पीतमातृस्तनरसो जनकाशौचमोचने ॥३०॥ सहिष्णुर्न भवेत्तस्मात्तत्पूर्व तत्समाचरेत् ।
दत्तपुत्रः आरान्न्यक् सोदरसुतस्तर्णकः कर्मवर्जितः ॥३०२॥ कृतकर्मत्रयकृतो यो दत्तः प्रवरः स्मृतः।
मातापितृभ्यां दानं ग्रहणं च दद्यातां दम्पती पुत्रं गृह्णीयातां च दम्पती ॥३०३।। तयोरेवाधिकारोऽयं तदाने तत्प्रतिग्रहे । ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः ॥३०४॥ सगोत्रेष्वथवा कार्यो ह्यन्यत्र तु न कारयेत् । असंस्कृतो दत्तसूनुः पितुश्चाप्यकृतक्रियः ॥३०।। न तद्धनमवाप्नोति तवृत्तौ का कथा पुनः । जातकर्मादिना तस्य पुत्रत्वं नान्यथा मतम् ॥३०६।।