SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ न्यासविधिवर्णनम् ३१ १३ चतुर्विशत्यक्षराणो येतामुद्रा पृथक् पृथक् । यथा क्रमेण कथिताः शीघ्रसिद्धिप्रदायकाः ॥६०॥ आदौ सांग्गं च कर्मोक्व सप्तम्यंत्तमनंतरं । विनियोग इतिवदेद्विनियोगस्तदुच्यते ॥६॥ चंप्पका पुष्पवल्मितं इन्द्रनीलसमप्रभं । कृपीटयोनि दीप्ताभं जलद्वह्नि समप्रभ ॥६॥ पूर्णेन्दुशंखधवलं पांडरं शुक्रकोपहं । गोरक्तसदृशं भानोः उदयद्युतिसन्निभं ॥६३।। गोरोचनप्रभावीतं नीलोत्पलदलप्रभं। शंखकुंदेंदुधवल वर्णातीतंतदद्भुदं ॥६४॥ चतुर्विशतिवर्णानां वर्णाः प्रोक्ता यथाकूर्म । एवंमृष्ट्यादिकानेतः सर्वास्मृत्वा प्रणम्य च ।।६।। सम्यगुक्तप्रकारेणन्यासत्रयमथाचरेत् । प्रथमं तु करन्यासं देहन्यासंत्ततः परं ।।६६।। अंग्गन्यासं ततः प्रोक्तमेवन्यास त्रयं क्रमात् । कोष्टातंवहिःप्पाण्योः तलयोस्तलष्टयोः ॥६॥ तलयोर्मध्यमविप्रः प्रणवं केवलंन्यसेत् । प्रकोष्ठहस्तविन्यासं संमार्जनंपाणिनामिथः ॥८॥ तलमध्यमविन्यासं संस्पर्शमध्यांग्गुलाग्रतः । उभयोंग्गुष्ठयोस्वस्य तर्जन्या प्रणवन्यसेत् ।।६।। अना(मिका)मंग्गुलीनांत्तु चतुर्विशति पर्वसु । चतुर्विशत्यक्षराणि तर्जन्यात निमारभ्यवतर्जनिकावधि।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy