________________
३११२
भारद्वाजस्मृतिः अग्निप्रजापतिस्सोमः यीशानस्त्वदितिवृहस्पतिर्मित्रोभगः । अर्यमान(स)वितात्वष्टा पूचंद्राग्निवामदेवोमित्रावरुणाचभ्रातरौ विश्वेदेवाविष्णुर्वसोजीवः ।। कुबेर अश्विनौ ब्रह्मति तेषां यथाक्रमेणैतेचतुर्विंशति संख्यया ।। अक्षराणां तदादीनां समाख्याता हि देवताः। पृथिव्यप्तेजोवाय्वाकाशागंद्धरसरूपस्पर्शवाकस्वस्तिपादपाया(यू)पस्तश्रोत्रमनश्चक्षुर्जिव्हाघ्राणहंकारबुद्धि गुणत्रयमित्येतानि सर्वाणितत्दानिति ।।६।। चतुर्विशतिवर्णानां तदादीनां यथाक्रमं । तत्वानितानि 'प्रतिणं पृथक् पृथक् ।।७।। ब्राह्मीसभामहानित्या विपापा च सरस्वती। प्रभावतिललाकांतिः कात्तदुर्गापरानला ॥५८।। विश्वरूपा विशावेशा व्यापिनी कमलापति । मोहावसूक्ष्मा हिरण्मया शांतापद्मा सचापरा शोभानागदारूपिणिति॥ चतुर्विंशतिरेतेषां अक्षराणां पृथक् पृथक् । यथाक्रमं समाख्याताः शक्तयः सर्वकामदा ॥५६।। सुमुखं संपुटं विस्तीर्ण वित्रतं द्विमुखं त्रिमुखं चतुर्मुखं पंचमुखंषणमुखादामुखव्यापकांजलिशकटयमपाशप्रथित सुमुखोस्मुख प्रलंवमुष्टिक मीनकूर्मवराहसिंहाक्रांत्तमहाक्रांत्तमुद्रपल्लवमिति ॥