________________
त्रिकालसंध्याविधानकथनम् ३१११ पश्चादुवाभ्यां हस्ताभ्यां आदायांव्युसमाहितः। ......"भिमुखस्तिष्टप्राणव्याहृति पूर्वया ॥४८॥ गायत्रियाभिमंत्रोवं त्रिःक्षिपेद्विजसत्तमः । तत प्रदक्षिणिकृत्य प्रोक्षतेद्धिशुचिस्थले ॥४६॥ दर्भेषुवाग्यतत्तिष्ठन् प्राङ्मुखोदर्भपाणिकः । त्रिः प्राणसंयमं कुर्यात् ऋष्यादीनधनस्तरान् ॥५०॥ गायत्र्यास्तु समस्थाया ऋषिच्छंदोधिदेवताः । स्मृत्वाप्रत्यक्षरं पश्चादृष्ट्यादिन्क्रमशस्मरेत् ॥५१॥ वशिष्टभरद्वाज गौतमभृगुशाण्डिल्यरोहितगर्गशाण्डिल्य । शातातपसनत्कुमारसत्यवद्भार्गवपराशरपौण्डरीक क्रतुदक्षकाश्यपजमदग्न्यात्रंङ्गिरः कार्तिकेयमृगकुंभयोनिसाध्या इति ।।२।। चतुर्विंशति वर्णानांत्तदादिनां यथाक्रमं । ऋषयोगीसमाख्याताः स्मर्तव्याः प्रथमे मनोः ॥५३॥ गायत्र्युष्णिगनुष्टुपपंतित्रिष्टुब्जगतिकांतिवृहतिसकृत्य "लाविष्टदपंङ्ति अक्षर पंक्तिकात्यायनि ज्योतिष्मति त्रिष्टुब्जगति सर्वछंदो गायत्रिछंदो देवी गायत्रित्येतानि छंदांसि ॥४॥ चतुर्विंशतिरेतानि छंदास्सिहयथाक्रमं । प्रोक्तानिगायत्र्यादीनि तदादीनां पृथक् पृथक् ॥५५॥