________________
दानप्रकरणवर्णनम्
२५७१ यद्यत्कामनया कर्म क्रियते तत्तु तत्पुनः । सद्गमाच्छिद्रसगुणमलोभाशाठ्यसंयुतम् ॥४४३।। मन्त्रतंत्रादिवैकल्यरहितं चेत्फलत्यदः । यत्किंचिदङ्गलोपेऽपि काम्यं कर्म न सिध्यति ॥४४४।। अप्यनेकाङ्गविकलं क्रियते पारमेश्वरम् । तत्कर्म सफलं सद्यः भविष्यति न संशयः ॥४४।। तस्मात्सद्भिः सदाकार्य कर्ममात्रं न संशयः(निरन्तरम्) । परमेश्वरतुष्टयर्थ चित्तशुद्धयर्थमादृतः(मात्मनः) ॥४४६।। स्वीयस्य दानं कुर्यात्तु नान्यदीयस्य वस्तुनः । न्यायार्जितस्य द्रव्यस्य प्रदाने योग्यता भवेत् ॥४४७॥ अन्यायेनार्जितंद्रव्यं चौर्यव्यामोहनादिभिः । संप्राप्तमागतश्चापि दानयोग्यानि चाचरेत् ॥४४८।। कृतेन दानेन यथा परपीडा न जायते । वृथा तथा प्रकुर्वीत दानं धर्माय तत्परः ।।४४६।। परपीडाकरं दानं दातुस्तग्राहकस्य च । उभयोर्नरकायैव फलिष्यति न चान्यथा ॥४५०।। दानेन यस्य कस्यापि यथा पीडा व्यथा तथा । दुःखमादिश्च संमोहस्तथा कुर्यानचेद् वृथा ॥४५१।। न सामान्यं धनं देयं अल्पं वा महदेव वा। सामान्यवस्तुदानेन कलिं विंदति तत्क्षणात् ॥४५२।। यत्संदिग्धं परास्वाद्य संशयं वस्तु केवलम् । अदेयमेव सततं यत्तद्धमैकभीरुणा ॥४५३।।