________________
२६६२
विश्वामित्रस्मृतिः ब्रह्मयज्ञे त्रिराचामेच्छौतं स्मातं पुराणकम् । परिमृज्य विधाताल्वोहस्तेन परिमार्जने ॥५१॥ उपस्पृशेत्प्रधानाङ्गं प्रणवेन सकृजपेत् । भोजने भवने दाने स्नाने दाने प्रतिग्रहे ॥५२।। सन्ध्यात्रये च निद्रायां तथा वस्त्रस्य धारणे । पूर्वः (म् ) पञ्चभिराचामेत् तथा रथ्योपसर्पणे ॥५३।। आदौ श्रौतं तथाचामे ततः स्मार्ताचमानकम् । ततः पौराणमाचामे नित्यं श्राद्ध विधीयते ॥४॥ पुराणं श्राद्धकाले च श्राद्धान्ते स्मार्तमुच्यते । पार्वणि श्रौतमाचामे न्यासः श्राद्ध विलोमतः ।।५।। पुरश्चर्या च दीक्षायां मूलमन्त्रेण केवलम् । दुर्दानं दुष्प्रतिग्राहं दुरन्नं दुष्टभाषणम् ॥५६॥ दुरालापादिकथनं दुष्टस्त्रीभिश्च सङ्गमम् । चाण्डालजातिसंस्पर्श मलिनीकरणादिकम् ॥७॥ सद्यो हरति सर्वं च विधानाचान्तमात्रतः । इति विश्वामित्र स्मृतौ शुद्धाचमनयोगोनाम
द्वितीयोऽध्यायः।