________________
२६६४
विश्वामित्रस्मृतिः पृथक्पाकं न कुर्वीत वैश्वदेवे विशेषतः । हविष्यान्नं कुशैः कार्य पञ्चभागान्द्विजोत्तम ॥१७॥ अभिधार्य च तान् भागान् पूर्व पश्चाधुतेन च । मालायामान्प्रकुर्वीत पञ्चपूजापुरस्सरम् ॥१८॥ देशकालौ च संकीर्त्य ततः कर्म समाचरेत् । षड्भिराधः प्रतिमन्त्रं हस्तेन जुहुयात्ततः ॥१६॥ मनःस्था(खानि)स्थिरां कृत्वा स्वयं ज्ञानाग्निनापचेत् । खधर्मनिरतो यस्तु स्वयंपाकी स उच्यते ॥२०॥ अमन्त्रं वा समन्त्रं वा वैश्वदेवं न सन्त्यजेत् । वैश्वदेवस्य करणादन्नदोषैर्न लिप्यते ॥२१॥ प्रातमध्याह्नकाले च होमं कुर्याद्यथाविधि । सायंकाले तथा कुर्याद्धविष्यं तण्डुलं द्विधा ॥२२॥ विधाय प्रत्यहं पाकं हुत्वा देवार्पणं हविः । हुत्वा दत्वा च यो भुङ्क्त स्वयंपाकी स उच्यते ॥२३॥ पञ्चसूनापनुत्त्यर्थं प्रायश्चित्ते हुनेद्धविः। पवित्रमन्यं (न्न) तज्जातं नास्ति चेदपवित्रता ॥२४॥ एकपार्वेद्विधा होमौ न कुर्याद्वश्वदैविकम् । कदाचित्कुरुते यस्तु उपोष्य व्रतमाचरेत् ॥२॥ परेऽहनि समुत्थाय स्नानं कृत्वा यथाविधि । पाकं कुर्याद्विधानेन होमं कुर्यात्षडक्षरैः ॥२६।। भूभुवस्सुवरित्येतः हुनेत्प्रणवपूर्वकम् । अष्टोत्तरशतं चैव स्वसूत्रोक्तविधानतः ॥२७॥