________________
२७२६
लोहितस्मृतिः त्रिषु पञ्चसु षष्वेवं भ्रातृष्वाधान्त्ययोश्च न । मध्य एकः त्रयश्चत्वारः स्युरत्रेति वै जगुः ॥२६॥ समाह्य वाद्य एकः स्याद्ग्राह्यो ज्येष्ठो द्वितीयकः । तृतीयो वा विधानेन न द्वौ सर्वात्मना स्मृतौ ॥२६॥ आद्यान्त्यावेव संत्याज्यौ बहुभ्रातृषु तत्सुतौ। मध्ये ज्येष्ठद्वितीयादि नियमो नेति चोचिरे ॥२६६॥ यदि मोहाउज्येष्ठपुत्रो दत्तस्याश्चत्ततः स्वयम् । कृतमौञ्जीविवाहोऽपि जनकस्य सुतो भवेत् ॥२६॥ न पालकक्रियायोग्यो न गृहीयादतस्त्विमम् । यः कृतो दत्तहोमस्स तूष्णीकं स्यान्न संशयः।।२६८।। दत्तोऽयं बालिशो भ्रष्टो ग्राहकस्य सुतो न तु । जनकस्य सुतस्सोऽयं इत्युक्त तं प्रवम्यपि ।।२६६।। न कर्मयोग्यस्तस्यापि किं तु तूष्णीं ततः परम् । क्रयक्रीतद्रव्यसमः तृणकाष्ठमृदादिभिः ॥२७०।। तुलितो न क्रियायोग्यो यतस्त्यक्तश्च तेन वै। अनेकजायासातपुत्रानेकस्य चेदपि ॥२७॥ जायानामग्रजस्त्याज्यः कनिष्ठोऽपि तथैव हि । ज्येष्ठान्त्ययोस्तु ये मध्याः संजातास्तनयास्तु ते ॥२७२।। ग्राह्यास्तत्र विशेषेण ज्यैष्ठ्यकानिष्ठ्यसंभवः । नियमोनेति तत्र स्यादिति सर्वमतं तराम् ॥२३॥