________________
जपमालायाः विधानकथनम्
सुप्रेक्षमणिय्यारत्नेषु सद्रत्नमणयः शुभाः । रुद्राक्षण्येकवक्त्रादि चतुर्दशमुखावदि ||२४|| संत्तितद्वदनाकाराः ऋजुरेखैवतिष्ठति । विप्रभूपतिविट्च्छूद्राः रुद्राक्षास्युश्चतुर्विधाः ||२५|| सितरक्त सुवर्णाभ कृष्णायिति यथाक्रमं । समजातिमुखायोग्य रुद्राक्षा मालिका कृताः ||२६|| विपरीत्तानियो ग्यास्यु तथावृषलजातयाः । बिद्दता सकलंक्कादिदोषरत्नेष्वशोभनाः ||२७| निर्मलादोषरहिताः एतेसम्मणयस्मृताः । बिंद्वावत्तत्तुषंत्रास रेखाकांचन कीलकाः ||२८|| सप्तते कथिता दोषाः रत्नशास्त्रविशारदैः । जंब्यूपलवदाकारः स्तनचूचुकसंनिभः ||२६|| चूड़ामणिवदाकारो वालवत्सस्यशृङ्गवत् । इयं चतुर्विधा विदुखी संतति विनाशकृत् ||३०| शंखमस्तकसंक्काशसरिद्वेणुभ्र मोपमः । आवर्तोद्विप्रकारोयं सदा विभ्रमकारकः ||३१|| गोधूमचूर्ण सदृशः व्याप्यरत्नं समंततः । आस्ततत्तुषसंज्ञोयं सर्वदांग्गकृशप्रदः ||३२|| त्रासाख्यः स्फटिकप्ररूयः शुक्त्यभ्यंतरुक्समः । त्रासस्तु विप्रकारोयं त्रास संजननः सदा ||३३|| रविरश्मि समाकारा मूत्रपात्त परावृतिः । वनपातवदाकारा त्रिधोरेखादिकष्टधा ॥३४॥
३१२७