SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ३ १ २६ भारद्वाजस्मृतिः मणिभिर्मोक्षमाला च सप्तविंशति संख्यकैः । त्रिंशत्संख्यै तु मणिभिः जपमालामतंद्रितः ॥१४॥ पंचाशच्छतसंख्याकैःमाला चतुरुत्तरपंचाशर्मणिभिर्ज पमालिका। विद्वेषणादिषु क्षुद्रकर्मस्वभिहिता बुधैः ।।१५।। अष्टोत्तरशतं मालामणिभिर्या विनिर्मिता। सर्वाभिष्टेक फलदा सदाजपकृतामलं ॥१६।। एवं संख्याफ्लं प्रोक्त मणिनांतु यथाक्रमं । अथोच्यतेंग्गुल फलं अंग्गुष्ठादि यथाक्रमं ।।१७।। जपोमोक्ष प्रदोंग्गुष्ठः मध्यायुः प्रष्वृद्धिदाः । समस्ताभीष्टफलदा नामिकामरणादिषु ॥१८॥ क्षुद्रकर्मसुसर्वेषु तर्जनि तत्फलप्रदा । अंग्गुलिनां फलं सम्यक्क्रमेणोक्त पृथक् पृथक् ॥१६॥ अथोच्यते मणीनां तु लक्षणं साध्वसाधु च । न ज्यास्मिग्धाः दृढ़ाः पक्काः गुरुवो ऋजुरंध्रकाः ॥२०॥ न्यायागताये मणयः ते शुभाजप कर्मणि । पाक्तनाकिप्पुरुषा खंडाः स्फटिकाश्च सकीटकाः ।।२१। अतिसूक्ष्मा अतिस्थूलाः अपकावरंध्रकाः। अन्यायेनागताः पूर्व पूर्वोक्ता जपकर्मणि ॥२२॥ हताश्चयेते मणयः न ग्राह्यजपकर्मणि । रुद्राक्षाः पुत्रजीवाख्याः पद्मवीजेष्वमीगुणाः ।।२३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy