________________
भारद्वाजस्मृतिः कौशिका कृष्णलोहभाकृष्णंभ्रक समाकृतिः। शिखिपिञ्चवदाकारा त्रिधैतदसुनाशकृत् ॥३।। कीलकंकीलवकीलवतिष्टेत् सत्वधाहृदयत्तिकृत् । एवं रत्नेषु दोषाणां लक्षणं समुदाहृतम् ॥३६॥ भल्लेक्षणानिरत्नानि ग्राह्यण्यानि वर्जयेत् । गोमेधकः पुष्परागवैडूर्यः शतरुज्मणिः ।।३७।। एतेचस्फटिकाप्रख्याः स्फाले स्फटिकजातयः । जपमालाकृताचैव मणीनालोक्य शोभनाम् ।।३८।। जपांग्गुलिसमस्थूलमस्थूलान् संगृषिय्याद्विजोत्तमः । यज्ञोपवीतबिधिना शुल्वं कृत्वा विधानतः ।।३।। मणिनेकमुखाः सर्वास्फुटयेद्गात्र पंक्तिवत् । रुद्राक्षस्योन्नतस्थानरंध्रस्यात्समुदाहृतं । पृष्टनिनस्थलंरंधे संयुतं च शलाकया ।।४०|| पद्मवीजस्यवदनंविंद्वय समन्वितं । नेकविहुस्थलं पृष्ट विशालतस्य च स्मृतं ॥४१॥ पृष्टास्ये पुत्रजीवस्य रुद्राक्षस्य यथापुरा । ज्ञात्वैतं प्रोत्यतच्छुल्पेस्वेष्ट संख्यामणिन्छुवान् ॥४२॥ प्रन्थिपृथक्पृथक्कुर्यामणीनामंतरे बुधः । ऊर्ध्वाभ्यां प्रोत्यसीमा ग्रंथिंदद्याद्यथाशुभं ॥४३।। रुद्राक्षादित्रिवीजानां एवंमालाकृतिक्रमः । मणिनामितरेषां तु मुखभेदो न विद्यते ॥४४॥