________________
हिंसाप्रायश्चित्तकथनम् यां दिशं तु गतः सोमस्तां दिशं तु विलोकयेत् । सोममार्गेण सा पूता पञ्चगव्येन शुध्यति ॥१६॥ इत्याङ्गिरसधर्मशास्त्रे अभक्ष्यभक्षणप्रायश्चित्तविधिर्नाम
नवमोऽध्यायः।
दशमोऽध्यायः
हिंसाप्रयश्चित्तकथनम् दण्डादूवं तु यत्नेन प्रहरेत्तु निपातयेत् । द्विगुणं गोव्रतं तस्य प्रायश्चित्तं विधीयते ॥१॥
दण्डलक्षणम् अङ्गुष्ठमात्रं स्थूलः स्याद्वाहुमात्रप्रमाणतः । साश्च सपलाशश्च दण्ड इत्यभिधीयते ॥२॥
गवां रोधनादिना मरणे रोधने बन्धने वापि योजने वा गवां रुजा। उत्पन्ने मरणे वापि निमित्तं तत्र विद्यते ॥३॥ पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्याचरेत्सवं निपातने ॥४॥ न नारिकेलेन न फालकेन
न मौञ्जिना नापि च वल्कलेन । एतैश्च गावो न हि बन्धनीया
बध्वा तु तिष्ठेत्परशुं प्रगृह्य ॥५॥