________________
पुत्रवतो महिमवर्णनम्
२६८३ ब्रह्मलोकादयो लोकाः स्वाधीना एव सर्वदा ।
पुत्रवानग्निमान् पुत्रवानग्निमान्नित्यं पुत्रवान् श्रोत्रियः स्मृतः ॥३१७।। पुत्री साक्षाद्ब्रह्मविच्च पुत्रवानेन भाग्यवान् । ये ये धर्माः स्वेन ते ते पुत्रेणैतेन तत्क्षणात् ॥३१८॥ संपादिता भविष्यन्ति नात्र कार्या विचारणा । न पुत्रवानपत्नीकः किं तु सोऽयमपुत्रवान् ॥३१६।। अनग्निको न पुत्री स्यादपुत्रोऽनग्निमान् स्मृतः । पुत्रेण स्थावरं दानं फलवद्दानमेव च ॥३२०।। यद्यल्लोके महत्सवॆदुर्लभं पुत्रिणी चरेत् । पुत्रयत्नं सदा कुर्याद्वदिकं लौकिकं शुभम् ॥३२१॥ तस्मादृतुमती भार्या सदा स्वस्थो न लङ्घयेत् । लक्येद्यदि तां मूढो भ्रूणहत्यामवाप्नुयात् ॥३२२। ऋतुस्नातदिने सोऽयं युवा श्रोत्रिय एव वा। न कव्याय भवेदेव पुत्रवान् यदि तद्भवेत् ॥३२३।।
जातमात्रे पुत्रमुखवीक्षणम् पुत्रेण जातमात्रेण ऋणान्मुक्तो भवेदयम् । तस्मात्पुत्रस्य जातस्य पश्येत्सद्यो मुखं पुमान् ॥३२४॥ न पश्यतस्तल्लपनमृणान्मुक्तिर्न जायते । येन केन प्रकारेण तस्मात्कुर्वीत मानवः ॥३२॥