________________
अकालसम्पादितकर्मणोनिष्फलत्वम्
प्रातः काल इति ज्ञात्वा नित्यकर्म समाचरेत् । कर्मकालो दिनान्ते तु पादंन्यूनंघटीत्रयम् ||१८|| बिम्बं दृष्ट्वा त्यजेदर्घ्यं जपेदातारकोदये । षण्मतेषु समाप्तेषु तत्तन्मन्त्रानुसारतः ॥१६॥ नित्यकर्माणि यः कुर्यात्कर्मसिद्धिं लभेन्नरः (त सः) । अनुक्तकाले कृतकर्म निष्फलं
अकालवृष्टिः पतिता यथा भुवि ।।
उनि बीजानि विनिष्फलानि वा
करोत्यकालः कृतकर्मनिष्फलः ||२०|| नियुक्तकर्माणि नियुक्तकाले
कृतानि सद्यस्सुखसिद्धिदानि ।
यथोप्तबीजानि यथा फलानि
२६४७
काले हि वृष्टिर्भुवि जीवनानि ||२१|| सन्ध्यात्रितयलक्षणम्
उत्तमा तारकोपेता मध्यमा लुप्ततारका अघमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता ||२२|| उत्तमा पूर्वसूर्या च मध्यमा मध्यसूर्यका । अघमा पश्चिमादित्या मध्यसन्ध्या त्रिधा मता ||२३|| उत्तमा सूर्यसहिता मध्यमा लुप्रभास्करा । अघसा तारकोपेता सायंसन्ध्या त्रिधा मता ||२४|| शुचिर्वाप्यशुचिर्वापि नित्यं कर्म न सन्त्यजेत् । तत्रापि कालनियमादर्घ्यदानं विशिष्यते
॥२५॥