________________
૨૮૩૮
शाण्डिल्यस्मृतिः यथाहं च यथाशक्ति सुविभज्यान्नमम्बु च । दद्यापितॄन समुद्दिश्य भगवज्ज्ञानयोगिने ॥६८।। चत्वारो बहवो द्वौ वा सम्यग्ज्ञान्येक एव वा । पूज्या नित्यं प्रयत्नेन पित्रर्थ भोज्यसंपदा ।।६।। स्वल्पैरप्यन्नपानाद्यः पादोदकविमिश्रितैः । भुक्तभंगवता सन्तं तोषयेत्पितृतृप्तये ॥१०॥ भिक्षां वा भिक्षवे दद्यात् पित्रर्थ शक्तिवर्जितः । प्रत्याचक्षीत नाल्पान्नं पानीयं लवणं सति ॥१०१॥ पितरं मातरं पुत्रान् कलत्रं मित्रमेव च । बिभर्ति वा यथागेही प्रेतभूतांस्तथैव सः ।।१०।। कृशान् भागवतान प्राप्तान दरिद्रानध्वकर्शितान । तैलान्नवस्त्रपानाद्यौः पुरस्तान् वासयेद् गृही ।।१०३।। निन्दन्ति ये भागवतानज्ञानात्पापचेतसः। न दद्यात्सर्वथा तेभ्यो वाचं वार्यापि वाङ्मुखम् ।।१०४। गृहे भागवतं प्राप्तमज्ञानाद्योऽवमन्यते । नष्टश्रीको भवेत्सद्यः क्षीणायुः पुण्यसञ्चयः ।।१०।। भोजयेद्भोजनीयांस्तान् गुरुपूर्व कुटुम्बिकः । पितृमातृक्रमेणैव दासान्तं प्रीतमानसः ॥१०६।। कांस्यं कुम्भोदलं पाद्म पालाशवटपल्लवम् । अश्वत्थपल्लवं चैव पात्रं कुर्यान्न भोजने ।।१०७|| नातिदोषावहं कांस्यं भोजनेऽश्वत्थ एव च । कुटुम्बिनामकामानामितीच्छन्ति हि केचन ॥१०८।।