________________
नानाविधदानप्रकरणम् . २६१६ कन्यका विधुरा बालाः तीर्थादिव्रतचारकाः। रण्डाश्च विधवास्सर्वे वर्णास्तेऽपि चतुर्विधाः ॥६६२॥ अन्नदानैकपात्राणि चण्डालान्तानि सूरिभिः । कथितानि महाभागैः क्षुत्क्षामापन्नपात्रता ॥९६३॥ महादानानि चामूनि तुलादीन्ययुना पुनः । आर्द्र कृष्णाजिना हीनि प्रायश्चित्तादिकैरपि ॥६६४॥ अनिवानि घोराणि ग्राहकस्यैव सर्वगा। तस्मात् स्वोदरपूर्त्य/गुरुद्रोहादिकं खरम् ॥६६॥ पितृदेवसखिद्रोहं कुर्याद्वापदि निर्भयम् । न तुलादिमहादानद्रव्यं सर्वात्मना स्पृशेत् ॥६६६।। देवब्राह्मणगोमांसं मातृमांसं सुरादिकम् । भक्षयेदापदि पुनः तत्र द्रव्यं न(सं)स्पृशेत् ॥६६७।। गुरुपत्नी च भगिनीं भ्रातृपत्नी सुतामपि । कदाचित् कामतोगच्छेत् तुलाद्रव्यं तु न स्पृशेत् ।।६६८।। प्रकुर्यान्मद्यपान वा गोमांसं वापि भक्षयेत् । कुर्याद्वा ब्रह्महत्यां च भ्रूणहत्यां तथा विधाम् ।।६६६॥ वीरहत्यां तु वा कुर्यात् तुलाद्रव्यं तु न स्पृशेत् । अथ वा मातरं गच्छेत् तुलाद्रव्यं तु न स्पृशेत् ॥६७०।। प्रायश्चित्तशतैश्चापि ' तीर्थकोटिशतैरपि । कृच्छातिकृच्छ्रचान्द्रायः तद्रक्षस्त्वं न नश्यति ॥९७१।। तर्हि तेषां पुनः प्रायश्चित्तशास्त्रं वृथा भवेत् । इत्युक्त सति तस्यापि प्रत्युत्तरमिहोच्यते ॥६७२।।